Guru Gita Memorization

Hover here

To memorize the Guru Gita is not trivial.

It's especially easy to skip around or miss verses. To make it easier, here are the first syllables of each verse, written as a sort of nonsense poem, with phrasing and rhythm to help remember. Tracking this will tell you how to start the next verse. Memorize it to know the whole order.

To see the actual verse for each syllable, hover or click on it.

Sadgurunaath mahaaraaj ki jay!

Verse Initials

om
Om asya shree guru geetaa stotra-mantrasya
bhagavaan sadaashiva Rshi (opening1)
naa
naanaa vidhaani candaamsi
shree guru paramaatmaa devataa (opening2)
haM
haM beejaM sah Saktih kroM keelakam
shreeguru prasaada siddhyarthe jape viniyogah (opening3)
a
atha dhyaanam (opening4)
ham,
hamsabhyaam parivRtta patra kamalair divyair jagat karanair
viSvotkeernam aneka deha nilayaiH svacchandam aatmecchayaa (opening5)
ta
tad dyotam pada shaambhavaam tu charanam
deepa aNkura graahiNaam
pratyaksha akshara vigraham guru padam_
dhyayed vibhum shaashvatam (opening6)
ma
mama catur vidha purusha artha siddhyarthe_
jape viniyogaH (opening7)
suu
suuta uvaacah (1A)
kai
kailaasa shikhare ramye bhakti sandhaana naayakam |
pranamya paarvatee bhaktyaa shankaram paryapRchataa || (1B)
shree
shree devyuvaacaa (2A)
om
om namo deva deveshah paraat para jagad guroh |
sadaashiva mahaadevaa guru deeksham pradehi me || (2B)
ke
kena maargeNa bho svaamin dehee brahma mayo bhavet_ |
tvam kRpam kuru me svaamin namaami caranau tavaa || (3)
eesh,
eeshvara uvaaca (4A)
mam
mama ruupa asi devi tvam tvat preetyartham vadaamyaham |
loko pakaarakah prashno na kenaapi kRtah puraa || (4B)
dur
durlabham trishu lokeshu tacSRNuSva vadaamyaham |
gurum vinaa brahma naanyat satyam satyam varaanane || (5)
ve
veda shaastra puraanaani itihaas aadikaani ca |
mantra yantra aadi vidyaash ca smRti ruccaaTan aadikam || (6)
shai
shaiva shakta agama aadini anyaani vividhaani ca |
apabhramsha karaaNeeha jeevaanaam bhraanta cetasaam || (7)
yaj
yajno vratam tapo daanaam japas teertham tathaiva ca |
guru tattvam avijnaaya muuDhaste carate janaah || (8)
gur
gurur buddhyaatmano naanyaat satyam satyam na samshayah |
tallaabhaartham prayatnastu kartavyo hi maNishibhih || (9)
guu
guuDha vidya jagan maayaa dehe ca ajnaana sambhavaa |
udayo yat prakaasheNa guru shabdena kathyate || (10)
sar,
sarva paapa vishuddhaatmaa shree guroh paada sevanaat_ |
dehee brahma bhaved yasmaat tvat kRpaartham vadaami te || (11)
gur
guru paadambhujam smRtva jalam shirasi dhaarayet_ |
sarva teertha avagaahasya sampraapnoti phalam naraah || (12)
sho
shoShanam paapa pangkasya deepaanam jnaana tejasaam |
guru paadodakam samyak samsaara arNava taarakam || (13)
aj
ajnaana muula haraNam janma karma nivaaraNam |
jnaana vairagya siddhyaartham guru paadodakam pibet_ || (14)
gur
guru paadodakam peetvaa guror ucchiShTa bhojanam |
guru muurteh sadaa dhyaanam guru mantram sadaa japet_ || (15)
kaa
kaashi kshetram tannivaaso jahnavee caraNodakam |
gurur vishveshvarah saakshaat taarakam brahma nishcitam || (16)
gur
guru paadodakam yat tu gayaa sau so-kshayo vaTah |
teertha raaja prayaagashca guru muurtyai namo namah || (17)
gur
guru-muurtim smaren-nityam guru-naama sadaa japet |
guror-aajnaam prakurveeta guror-anyan-na bhaavayet || (18)
gur,
guru-vaktra-sthitam brahma praapyate tat-prasaadatah |
guror-dhyaanam sadaa kuryaat-kula-stree sva-pater-yathaa || (19)
sva
sva-aashramam ca sva-jaatim ca sva-keerti-puShTi-vardhanam |
etat-sarvam pari-tyajya guror-anyan-na bhaavayet || (20)
an
an-anyaash-cintayanto maam sulabham paramam padam |
tasmaat_ sarva-prayatnena guror-aaraadhanam kuru || (21)
trai
trai-lokye sphuTa-vaktaaro deva-aadi-asura-pannagaah |
guru-vaktra-sthitaa vidyaa guru-bhaktya tu labhyate || (22)
gu-k
gu-kaaras-tv-andhakaarash-ca ru-kaaras-teja ucyate |
a-jnaana-graasakam brahma gurur-eva na samshayah || (23)
gu-k
gu-kaarah: prathamo varNo maaya-aadi-guNa-bhaasakah: |
ru-kaaro dviteeyo brahma maaya bhraanti vinaashanam || (24)
eva
evam guru-padam shreShTham devaanaam-api dur-labham |
haahaa huuhuu gaNesh-ca-iva gandharvaish-ca prapuujyate || (25)
dhruva
dhruvam teShaam ca sarveShaam na-asti tattvam guroh param |
aasanam shayanam vastram bhuuShaNam vaahana-aadikam || (26)
saadha
saadhakena pradaatavyam guru-santoSha-kaarakam |
guror-aaraadhanam kaaryam sva-jeevitvam nivedayet || (27)
kar
karmaNaa manasaa vaacaa nityam-aaraadhayed-gurum |
deergha-daNDam namas-kRtyaa nirlajjo guru-sannidhau || (28)
shar
shareeram-indriyam praaNaam sad-guru-bhyo nivedayet |
aatma-daara-aadikam sarvam sad-guru-bhyo nivedayet || (29)
kR
kRmi keeTa bhasma viSThaa durgandhi malamuutrakam |
SleSma-raktam tvacaa-maamsam vanycayenna varaanane || (30)
sam_
sam_saaravRkSam aaruuDhah patanto narakaarNave |
yene caivoddhRtaah sarve tasmai shree gurave namah || (31)
gur
gururbrahmaa gururviSNur gururdevo maheSvarah |
guru eva parabrahmaa tasmai shree gurave namah || (32)
het
hetave jagataameva samsaararNavasetave |
prabhave sarva vidyaanaam_ tasmai shree gurave namah || (33)
aj
ajnaanatimiraandhasya jnaanaanyjana Salaakayaa |
cakSur unmeelitam yena tasmai shree gurave namah || (34)
tvam_.
tvam_ pitaa tvam_ ca me maataa tvam_ bandhustvam_ ca devataa |
samsaara pratibodhaartham_ tasmai shree gurave namah || (35)
yat
yatsatyena jagatsatyam_ yatprakaaSena bhaati tat |
yadaanandena nandanti tasmai shree gurave namah || (36)
yas
yasya sthityaa satya-idam_ yad-bhaati bhaanu-ruupatah |
priyam putra-aadi yat-preetyaa tasmai shree-gurave namah || (37)
ye
yena cetayate heedam_ cittam cetayate na yam_ |
jaagrat-svapna-suShupty-aadi tasmai shree-gurave namaH || (38)
yas,
yasya jnaanaad-idam vishvam_ na dRshyam_ bhinna-bhedataH |
sad-eka-ruupa-ruupaaya tasmai shree-gurave namaH || (39)
yas
yasya-amatam tasya matam_ matam_ yasya-na veda sah |
an-anya-bhaava bhaavaaya tasmai shree-gurave namaH || (40)
yas
yasya kaaraNa-ruupasya kaarya-ruupeNa bhaati yat |
kaarya-kaaraNa-ruupaaya tasmai shree-gurave namah || (41)
naa
naanaa-ruupam-idam_ sarvam_ na kena-api-asti bhinnataa |
kaarya-kaaraNataa ca-iva tasmai shree-gurave namah: || (42)
yad
yad-angghri-kamala-dvan-dvam_ dvan-dva-taapa-nivaarakam |
taarakam_ sarvadaa-apadbhyah shree-gurum_ praNamaamy-aham || (43)
shiv
shive kruddhe gurus-traataa gurau kruddhe shivo na hi |
tasmaat sarva-prayatnena shree-gurum sharaNam vrajet || (44)
van
vande guru-pada-dvandvam vaang-manash-citta-gocaram |
shveta-rakta-prabhaa-bhinnam shiva-shakty-aatmakam param || (45)
gu-k
gu-kaaram ca guNa-ateetam ru-kaaram ruupa-varjitam |
guNa-ateeta-svaruupam ca yo dadyaat-sa guruh smRtah || (46)
a-tr
a-tri-netrah sarva-saakshee a-catur-baahur-acyutah |
a-catur-vadano brahmaa shree-guruh kathitah priye || (47)
ayam.
ayam maya-anyjalir-baddho dayaa saagara-vRddhaye |
yad-anugrahato jantush-citra-samsaara-muktibhaak || (48)
shree,
shree-guroh paramam ruupam viveka-cakshuSho'mRtam |
manda-bhaagyaa na pashyanti andhaah suurya-udayam yathaa || (49)
shree
shree-naatha-caraNa-dvandvam yasyaam dishi viraajate |
tasyai dishe namas-kuryaad bhaktyaa prati-dinam priye || (50)
tas,
tasyai dishe satatam-anyjalir-eSha aarye
prakshipyate mukharito madhupair-budhaish-ca |
jaagarti yatra bhagavaan-guru-cakravartee
vishva-udaya pralaya-naaTaka-nitya-saakshee || (51)
shree
shree-naath-aadi guru-trayam gaNapatim peeTha-trayam bhairavam |
siddha-ugham baTuka-trayam pada-yugam duutee kramam maNDalam || (52A)
veer
veeraan-dvyaShTa-catuShka ShaShTi navakam veeraa-valee panycakam |
shreeman-maalini-mantra-raaja-sahitam vande guror-maNDalam || (52B)
abh
abhyastaih sakalaih su-deergham-anilair-vyaadhi-pradair-duSh-karaiH |
praaNaayaama-shatair-aneka-karaNair-duhkh-aatmakair-durjayaiH || (53A)
yas,
yasmin-nabhyudite vinashyati balee vaayuh svayam tat-kshaNaat |
praaptum tat-sahajam sva-bhaavam-anisham seva-dhvam-ekam gurum || (53B)
sva
sva-deshikasya-iva shareera-cintanam
bhaved-anantasya shivasya cintanam |
svadeshikasya-iva ca naama-keertanam
bhaved-anantasya shivasya keertanam || (54)
yat
yat-paada-reNu-kaNikaa ka-api samsaara-vaaridheh |
setu-bandhaayate naatham deshikam tam-upaasmahe || (55)
yas
yasmaad-anugraham labdhvaa mahad-ajnyaanam-utsRjet |
tasmai shree-deshika-indraaya namash-ca-abheeShTa-siddhaye || (56)
paad
paada-abjam sarva-samsaara-daavaanala-vinaashakam |
brahma-randhre sita-ambhoja-madhya-stham candra-maNDale || (57)
ak
a-ka-tha-aadi-tri-rekha-abje sahasra-dala-maNDale
ham-sa-paarshva-tri-koNe ca smaret-tan-madhya-gam gurum || (58)
sak
sakala-bhuvana-sRShTih kalpitaa-sheSha-puShTir |
nikhila-nigama-dRShTih sampadaam vyartha-dRShTih || (59A)
av
avaguNa-pari-maarShTis-tat-pada-artha-eka-dRShTir |
bhava guNa-parameShTir-moksha-maargaika-dRShTih || (59B)
sak,
sakala-bhuvana-rangga-sthaapanaa stambhayaShTir |
sakaruNa-rasa-vRShTis-tattva-maalaa-samaShTih || (60A)
sa
sakala-samaya-sRShTih sac-cid-aananda-dRShTir |
nivasatu mayi nityam shree-guror-divya-dRShTih || (60B)
ag
agni-shuddha-samam taata jvaalaa paricakaadhiyaa |
mantra-raajam-imam manye-ahar-nisham paatu mRtyutah || (61)
tad
tad-ejati tan-na-ejati tad-duure tat-sameepake |
tad-antar-asya sarvasya tad-u sarvasya baahyatah || (62)
aj
ajo'-ham-ajaro'-ham ca ana-aadi-nidhanah svayam |
avikaarash-cid-aananda aNeeyaan-mahato mahaan || (63)
apuur
apuurvaaNaam param nityam svayam-jyotir-niraamayam |
virajam parama-aakaasham dhruvam-aanandam-avyayam || (64)
shR
shrutih pratyakshama-itih-yam-anumaanash-catuShTayam |
yasya ca-aatma-tapo veda deshikam ca sadaa smaret || (65)
man
mananam yadbhavam kaaryam tad-vadaami mahaa-mate |
saadhutvam ca mayaa dRShTvaa tvayi tiShThati saampratam || (66)
akh
akhaNDa-maNDala-aakaaram vyaaptam yena cara-acaram |
tat-padam darshitam yena tasmai shree-gurave namah || (67)
sar
sarva-shruti-shiro-ratna-viraajita-pada-ambujah |
vedaanta-ambuja-suuryo yas-tasmai shree-gurave namah || (68)
yas,
yasya smaraNa-maatreNa jnyaanam-utpadyate svayam |
ya eva sarva sampraaptis-tasmai shree-gurave namah || (69)
cai
caitanyam shaashvatam shaantam vyomaateetam niranyjanam |
naada-bindu-kala-ateetam tasmai shree-gurave namah || (70)
sthaa
sthaavaram janggamam ca-iva tathaa ca-iva cara-acaram |
vyaaptam yena jagat-sarvam tasmai shree-gurave namah || (71)
jnyaa
jnyaana-shakti-samaaruuDhas-tattva-maalaa vibhuuShitah |
bhukti-mukti-pradaataa yas-tasmai shree-gurave namah || (72)
an
aneka-janma-sampraapta-sarva-karma-vidaahine |
svaatma-jnyaana-prabhaaveNa tasmai shree-gurave namah || (73)
na
na guror-adhikam tattvam na guror-adhikam tapah |
tattvam jnyaanaat-param na-asti tasmai shree-gurave namah || (74)
man
man-naathah shree-jagan-naatho mad-gurus-tri-jagad-guruh |
mama-aatmaa sarva-bhuuta-aatmaa tasmai shree-gurave namah || (75)
dhyaa
dhyaana-muulam guror-muurtih puujaa-muulam guroh padam |
mantra-muulam guror-vaakyam moksha-muulam guroh kRpaa || (76)
gur,
gurur-aadir-anaadish-ca guruh parama-daivatam |
guroh parataram na-asti tasmai shree-gurave namah || (77)
sapt
sapta-saagara-paryanta teertha-snaana-aadikam phalam |
guror-angghri-payo-bindu-sahasra-amshe na dur-labham || (78)
har
harau ruShTe guru-straataa gurau ruShTe na kashcana |
tasmaat-sarva-prayatnena shree-gurum sharaNam vrajet || (79)
gur,
gurur-eva jagat-sarvam brahma-viShNu-shiva-aatmakam |
guroh parataram na-asti tasmaat-sampuujayed-gurum || (80)
jnyaan
jnyaanam vijnyaana-sahitam labhyate guru-bhaktitah |
guroh parataram na-asti dhyeyo'sau guru-maargibhih || (81)
yas
yasmaat-parataram na-asti neti neti-iti vai shrutih |
manasaa vacasaa ca-iva nityam-aaraadhayed-gurum || (82)
gur
guroh kRpaa prasaadena brahma-viShNu-sadaa-shivaah |
samarthaah prabhavaadau ca kevalam guru-sevayaa || (83)
de
deva-kinnara-gandharvaah pitaro yaksha-caaraNaah |
munayo?pi na jaananti guru-shushruuShaNe vidhim || (84)
mah
mahaa-hang-kaara-garveNa tapo-vidyaa-bala-anvitaah |
samsaara-kuhara-aavarte ghaTa-yantre yathaa ghaTaah || (85)
na
na muktaa deva-gandharvaah pitaro yaksha-kinnaraah |
RShayah sarva-siddhaash-ca guru-sevaa paraang-mukhaah || (86)
dhyaan,
dhyaanam shRNu mahaa-devi sarva-aananda-pradaayakam |
sarva-saukhya-karam nityam bhukti-mukti-vidhaayakam || (87)
shree
shree-mat-parabrahma gurum smaraami
shree-mat-parabrahma gurum vadaami |
shree-mat-parabrahma gurum namaami
shree-mat-parabrahma gurum bhajaami || (88)
brahm
brahma-aanandam parama-sukhadam kevalam jnyaana-muurtim |
dvandva-ateetam gagana-sadRsham tattvam-asy-aadi-lakshyam || (89A)
ek
ekam nityam vimalam-acalam sarva-dhee-saakshi-bhuutam |
bhaava-ateetam tri-guNa-rahitam sad-gurum tam namaami || (89B)
nit
nityam shuddham nir-aabhaasam nir-aakaaram nir-anyjanam |
nitya-bodham cid-aanandam gurum brahma namaamy-aham || (90)
hR
hRd-ambuje karNika-madhya-samsthe
simha-aasane samsthita-divya-muurtim |
dhyaayed-gurum Candra-kalaa-prakaasham
cit-pustaka-abheeShTa-varam dadhaanam || (91)
shvet
shveta-ambaram shveta-vilepa-puShpam
muktaa-vibhuuSham muditam dvi-netram |
vaama-angka-peeTha-sthita-divya-shaktim
manda-smitam saandra-kRpaa-nidhaanam || (92)
aan
aanandam-aananda-karam prasannam
jnyaana-svaruupam nija-bodha-yuktam |
yogi-indram-eeDyam bhava-roga-vaidyam
shree-mad-gurum nityam-aham namaami || (93)
yas
yasmin-sRShTi-sthiti-dhvamsa-nigraha-anugraha-aatmakam |
kRtyam panyca-vidham shashvad-bhaasate tam namaamy-aham || (94)
praa
praatah shirasi shukla-abje dvi-netram dvi-bhujam gurum |
vara-abhaya-yutam shaantam smaret-tam naama-puurvakam || (95)
na
na guror-adhikam na guror-adhikam
na guror-adhikam na guror-adhikam |
shiva-shaasanatah shiva-shaasanatah
shiva-shaasanatah shiva-shaasanatah || (96)
idam.
idam-eva shivam tv-idam-eva shivam
tv-idam-eva shivam tv-idam-eva shivam |
mama shaasanato mama shaasanato
mama shaasanato mama shaasanatah || (97)
evam
evam-vidham gurum dhyaatvaa jnyaanam-utpadyate svayam |
tat-sadguru-prasaadena mukto'ham-iti bhaavayet || (98)
gur,
guru-darshita-maargeNa manah-shuddhim tu kaarayet |
anityam khaNDayet-sarvam yat-kinycid-aatma-gocaram || (99)
jnye
jnyeyam sarva-svaruupam ca jnyaanam ca mana ucyate |
jnyaanam jnyeya-samam kuryaan na-anyah panthaa dviteeyakah || (100)
eva
evam shrutvaa mahaa-devi guru-nindaam karoti yah |
sa yaati narakam ghoram yaavac-candra-divaakarau || (101)
yaav
yaavat-kalpa-antako dehas-taavad-eva gurum smaret |
guru-lopo na kartavyah svac-chando yadi vaa bhavet || (102)
hung
hung-kaareNa na vaktavyam praajnyaih shiShyaih kathanycana |
guror-agre na vaktavyam-asatyam ca kadaacana || (103)
gur
gurum tvang-kRtya hung-kRtya gurum nirjitya vaadatah |
araNye nirjale deshe sa bhaved-brahma-raakshasah || (104)
mun
munibhih pannagair-vaa'pi surair-vaa shaapito yadi |
kaala-mRtyu-bhayaad-vaa-api guruu rakshati paarvati || (105)
ash
ashaktaa hi sura-aadyaash-ca ashaktaa munayas-tathaa |
guru-shaapena te sheeghram kshayam yaanti na samshayah || (106)
man,
mantra-raajam-idam devi gurur-ity-akshara-dvayam |
smRti-veda-artha-vaakyena guruh saakshaat-param padam || (107)
shru
shruti-smRtee avijnyaaya kevalam gurusevakaah |
te vai sannyaasinah proktaa itare veSha-dhaariNah || (108)
ni
nityam brahma nir-aakaaram nir-guNam bodhayet param |
sarvam brahma nir-aabhaasam deepo deepa-antaram yathaa || (109)
gur
guroh kRpaa-prasaadena aatmaa-raamam nir-eekshayet |
an-ena guru-maargeNa svaatma-jnyaanam pravartate || (110)
aa-b
aa-brahma stamba-paryantam paramaatma-svaruupakam |
sthaavaram janggamam ca-iva praNamaami jagan-mayam || (111)
van
vande'ham sac-cid-aanandam bheda-ateetam sadaa gurum |
nityam puurNam nir-aakaaram nir-guNam svaatma-samsthitam || (112)
par
paraat-para-taram dhyeyam nityam-aananda-kaarakam |
hRday-aakaasha-madhya-stham shuddha-sphaTika-sannibham || (113)
spha
sphaTika-pratimaa-ruupam dRshyate darpaNe yathaa |
tatha-aatmani cid-aakaaram-aanandam so'ham-ity-uta || (114)
ang,
angguShTha-maatra-puruSham dhyaaya-tash-cin-mayam hRdi |
tatra sphurati bhaavo yah shRNu tam kathayaamy-aham || (115)
ag
agocaram tathaa-'[a]gamyam naama-ruupavivarjitam |
nih-shabdam tad-vijaaneeyaat svabhaavam brahma paarvati || (116)
yat
yathaa gandhah svabhaavena karpuura-kusuma-aadiShu |
sheeto-ShNaadi sva-bhaavena tathaa brahma ca shaashvatam || (117)
sva
svayam tathaa-vidho bhuutvaa sthaatavyam yatra-kutra-cit |
keeTa-bhramara-vat-tatra dhyaanam bhavati taadRsham || (118)
gur
guru-dhyaanam tathaa kRtvaa svayam brahma-mayo bhavet |
piNDe pade tathaa ruupe mukto'sau na-atra samshayah || (119)
shree
shree paarvaty-uvaaca (120A)
piN,
piNDam kim tu mahaa-deva padam kim samudaahRtam |
ruupaateetam ca ruupam kim-etad-aakhyaahi shangkara || (120B)
shree
shree mahaa-deva uvaaca (121A)
piN
piNDam kuNDalinee-shaktih padam hamsa-mudaahRtam |
ruupam bindur-iti jnyeyam ruupaateetam nir-anyjanam || (121B)
piN,
piNDe muktaa pade muktaa ruupe muktaa varaanane |
ruupaateete tu ye muktaas-te muktaa na-atra samshayah || (122)
sva
svayam sarva-mayo bhuutvaa param tattvam vilokayet |
paraat-para-taram na-anyat sarvam-etan-nir-aalayam || (123)
ta
tasya-avalokanam praapya sarva-sangga-vivarjitah |
ekaakee nih-spRhah shaantas-tiShThaaset-tat-prasaadatah || (124)
la
labdham vaa-'[a]tha na labdham vaa svalpam vaa bahulam tathaa |
niSh-kaamena-iva bhoktavyam sadaa santuShTa-cetasaa || (125)
sar
sarva-jnya-padam-ity-aahur-dehee ?sarva-mayo budhaah |
sad-aanandah sadaa shaanto ramate yatra-kutra-cit || (126)
yat
yatra-iva tiShThate so'pi sa deshah puNya-bhaajanam |
muktasya lakshaNam devi tava-aagre kathitam mayaa || (127)
upa
upadeshas-tathaa devi guru-maargeNa muktidah |
guru-bhaktis-tathaa dhyaanam sakalam tava keertitam || (128)
an
anena yad-bhavet-kaaryam tad-vadaami mahaa-mate |
loko-pakaarakam devi laukikam tu na bhaavayet || (129)
lauk
laukikaat-karmaNo yaanti jnyaana-heenaa bhava-aarNavam |
jnyaanee tu bhaavayet-sarvam karma niSh-karma yat-kRtam || (130)
id
idam tu bhakti-bhaavena paThate shRNute yadi |
likhitvaa tat-pradaatavyam tat-sarvam sa-phalam bhavet || (131)
gur,
guru-geeta-aatmakam devi shuddha-tattvam mayoditam |
bhava-vyaadhi-vinaasha-artham svayam-eva japet-sadaa || (132)
gur
guru-geeta-aksharaikam tu mantra-raajam-imam japet |
anye ca vividhaa mantraah kalaam na-arhanti ShoDasheem || (133)
an
ananta-phalam-aapnoti guru-geetaa-japena tu |
sarva-paapa-prashamanam sarva-daaridrya-naashanam || || (134)
kaal
kaala-mRtyu-bhaya-haram sarva-sangkaTa-naashanam |
yaksha-raakshasa-bhuutaanaam cora-vyaaghra-bhaya-apaham || (135)
mah
mahaa-vyaadhi-haram sarvam vibhuuti-siddhidam bhavet |
athavaa mohanam vashyam svayam-eva japet-sadaa || (136)
va
vastra-aasane ca daaridryam paaShaaNe roga-sambhavah |
medinyaam duhkham-aapnoti kaaShThe- bhavati niSh-phalam || (137)
kRSh
kRShNaa-jine jnyaana-siddhir-moksha-shreer vyaaghra-carmaNi |
kusha-aasane jnyaana-siddhih sarva-siddhis-tu kambale || (138)
kush
kushair-vaa duurvayaa devi aasane shubhra-kambale |
upa-vishya tato devi japed-eka-agra-maanasah || (139)
dhyey
dhyeyam shuklam ca shanty-artham vashye rakta-aasanam priye |
abhicaare kRShNa-varNam peeta-varNam dhana-aagame || (140)
utt
uttare shaanti-kaamas-tu vashye puurva-mukho japet |
dakshiNe maaraNam proktam pashcime ca dhana-aagamah || (141)
moh
mohanam sarva-bhuutaanaam bandha-moksha-karam bhavet |
deva-raaja-priya-karam sarva-loka-vasham bhavet || (142)
sar,
sarveShaam stambhana-karam guNaanaam ca vivardhanam |
duSh-karma-naashanam ca-iva su-karma-siddhi-dam bhavet || (143)
as
asiddham saadhayet-kaaryam nava-graha-bhaya-apaham |
duh-svapna-naashanam ca-iva su-svapna-phala-daayakam || (144)
sar
sarva-shaanti-karam nityam tathaa vandhyaa-su-putra-dam |
avaidhavya-karam streeNaam saubhaagya-daayakam sadaa || (145)
aay
aayur-aarogyama-ishvarya-putra-pautra-pravardhanam |
akaamatah stree vidhavaa- japaan-moksham-avaapnuyaat || (146)
av
avaidhavyam sa-kaamaa tu labhate ca-anya-janmani
sarva-duhkha-bhayam vighnam naashayec-chaapa-haarakam || (147)
sar
sarva-baadhaa-prashamanam dharma-artha-kaama-moksha-dam |
yam yam cintayate kaamam tam tam praapnoti nish-citam || (148)
kaam
kaamitasya kaama-dhenuh kalpanaa-kalpa-paadapah |
cintaa-maNish-cintitasya sarva-manggala-kaarakam || (149)
moksha,
moksha-hetur-japen-nityam moksha-shriyam-avaapnuyaat |
bhoga-kaamo japed-yo vai tasya kaama-phala-pradam || (150)
jap
japec-chaaktash-ca saurash-ca gaaNapatyash-ca vaiShNavah |
shaivash-ca siddhi-dam devi satyam satyam na samshayah || (151)
ath
atha kaamya-jape sthaanam kathayaami varaanane |
saagare vaa saritteere-'[a]thavaa hari-haraa-laye || (152)
shak,
shakti-devaa-laye goShThe ?sarva-devaa-laye shubhe |
vaTe ca dhaatree-muule vaa maThe vRndaavane tathaa || (153)
pavi
pavitre nir-male sthaane nitya-anuShThaanato'[a]pi vaa |
nirvedanena maunena japam-etam samaacaret_ || (154)
shma
shmashaane bhaya-bhuumau tu vaTa-muula-antike tathaa |
siddhyanti dhauttare muule cuuta-vRkshasya san-nidhau || (155)
gur
guru-putro varam muurkhas-tasya siddhyanti na-anya-thaa |
shubha-karmaaNi sarvaaNi deekshaa-vrata-tapaamsi ca || (156)
sam
samsaara-mala-naasha-artham bhava-paasha-nivRttaye |
guru-geeta-ambhasi snaanam tattva-jnyah kurute sadaa || (157)
sa
sa eva ca guruh saakshaat sadaa sad-brahma-vittamah |
tasya sthaanaani sarvaaNi pavitraaNi na samshayah || (158)
sar
sarva-shuddhah pavitro'sau sva-bhaavaad-yatra tiShThati |
tatra deva-gaNaah sarve kshetre peeThe vasanti hi || (159)
aas,
aasanasthah shayaano vaa gacchams-tiShThan vadannapi |
ashvaa-ruuDho gajaa-ruuDhah supto vaa jaagRto'[a]pi vaa || (160)
shu
shuciSh-maamsh-ca sadaa jnyaanee guru-geetaa-japena tu |
tasya darshana-maatreNa punar-janma na vidyate || (161)
sam
samudre ca yathaa toyam ksheere ksheeram ghRte ghRtam |
bhinne kumbhe yatha-aakaashas-tatha-aatmaa paramaatmani || (162)
tath
tatha-iva jnyaanee jeeva-aatmaa paramaatmani leeyate |
aikyena ramate jnyaanee yatra tatra diva-anisham || (163)
ev,
evam-vidho mahaa-muktah sarvadaa vartate budhah |
tasya sarva-prayatnena bhaava-bhaktim karoti yah || (164)
sar
sarva-sandeha-rahito mukto bhavati paarvati |
bhukti-mukti-dvayam tasya jihva-agre ca sarasvatee || (165)
an
anena praaNinah sarve guru-geetaa japena tu |
sarva-siddhim praapnuvanti bhuktim muktim na samshayah || (166)
sat
satyam satyam punah satyam dharmyam saangkhyam maya-uditam |
guru-geetaa-samam na-asti satyam satyam varaanane || (167)
ek
eko deva eka-dharma eka-niShThaa param tapah |
guroh para-taram na-anyan-na-asti tattvam guroh param || (168)
maa
maataa dhanyaa pitaa dhanyo dhanyo vamshah kulam tathaa |
dhanyaa ca vasudhaa devi guru-bhaktih su-dur-labhaa || (169)
shar
shareeram-indriyam praaNaash-ca-arthah sva-jana-baandhavaah |
maataa pitaa kulam devi gurur-eva na samshayah || (170)
aak
aa-kalpa-janmanaa koTyaa japa-vrata-tapah-kriyaah |
tatsarvam saphalam devi gurusantoShamaatratah || (171)
vid
vidyaatapobalenaiva mandabhaagyaashca ye naraah |
guru-sevaam na kurvanti satyam satyam varaanane || (172)
brah
brahma-viShNu-maheshaash-ca deva-RShi-pitR-kinnaraah |
siddha-caaraNa-yakshaash-ca anye'[a]pi munayo- janaah || (173)
gur.
guru-bhaavah param teertham-anya-teertham nir-arthakam |
sarva-teertha-ashrayam devi paada-angguShTham ca vartate || (174)
jap
japena jayam-aapnoti ca-ananta-phalam-aapnuyaat_ |
heena-karma tyajan-sarvam sthaanaani ca-aadhamaani ca || (175)
jap
japam heena-aasanam kurvan-heena-karma-phala-pradam |
guru-geetaam prayaaNe vaa sanggraame ripu-sangkaTe || (176)
jap
japany-jayam-avaapnoti maraNe mukti-daayakam |
sarva-karma ca sarvatra guru-putrasya siddhyati || (177)
i,
idam rahasyam no vaacyam tava-agre kathitam mayaa |
su-gopyam ca prayatnena mama tvam ca priyaa tv-iti || (178)
svaa
svaami mukhya-gaNesh-aadi viShNv-aadeenaam ca paarvati |
manasa-api na vaktavyam satyam satyam vadaamy-aham || (179)
at
ateeva-pakva-cittaaya shraddhaa-bhakti-yutaaya ca |
pravaktavyam-idam devi mama-aatmaa'[a]si sadaa priye || (180)
a-bh
a-bhakte vanycake dhuurte paakhaNDe naastike nare |
manasa-api na vaktavyaa guru-geetaa kadaacana || (181)
sam
samsaara-saagara-samuddharaN-aika-mantram
brahma-aadi-deva-muni-puujita-siddha-mantram |
daaridrya-duhkha-bhava-roga-vinaasha-mantram
vande mahaa-bhaya-haram guru-raaja-mantram || (182)
iti
iti shree-skanda-puraaNe
uttara-khaNDe
eeshvara-paarvatee-samvaade
guru-geetaa samaaptaa
shree guru-deva caraNa-arpaNam-astu (closing)

 

 

 

 

Guru Gita text content Copyright © 1984, 2017 SYDA Foundation.
Software Copyright © 2000-2017, Thomas C. Veatch. All rights reserved.

Modified: August 6-31 2017